fbpx
Menu Close

Aditya Hrudayam

Aditya Hrudayam is a strotram said to be composed by the saint Agastya as per the Yudha Kanda of Ramayana. this was recited and taught to Rama before the war with the demon king Ravana. Aditya Hrudayam is associated with Surya and said to be giving mental peace and victory.
Tato yuddha parishraantam samare chintayaa sthitam
Raavanam chaagrato drishtvaa yuddhaaya samupasthitam
Daivataishcha samaagamya drashtu mabhyaagato ranam
Upaagamyaabraveed ramam agastyo bhagavaan rishih
Rama Rama mahaa baaho shrunu guhyam sanaatanam
Yena sarvaanareen vatsa samare vijayishyasi
Aaditya Hridayam punyam sarva shatru vinaashanam
Jayaavaham japennityam akshayyam paramam shivam
Sarva mangala maangalyam sarva paapa pranaashanam
Chintaa shoka prashamanam ayur vardhanamuttamam
Rashmi mantam samudyantam devaasura namaskritam
Poojayasva vivasvantam bhaaskaram bhuvaneshvaram
Sarva devaatmako hyesha tejasvee rashmi bhaavanah
Esha devaasura ganaan lokaan paati gabhastibhih
Esha brahmaa cha vishnuscha shivah skandah prajaapatih
Mahendro dhanadah kaalo yamassomo hyappam patih
Pitaro vasavassaadhyaa hyashvinou maruto manuh
Vaayur vahnih prajaah praana ritukartaa prabhaakarah
Aadityassavitaa sooryah khagah pooshaa gabhastimaan
Suvarna sadrisho bhaanur hiranyaretaa divaakarah
Haridashwah sahasraarchih sapta saptir mareechimaan
Timironmathanah shambhuh stvashtaa maartanda amshumaan
Vyoma naathah stamo bhedee rig yajussaama paaragah
Ghana vrishti rapaam mitro vindhya veethee plavagamah
Aatapee mandalee mrityuh pingalah sarva taapanah
Kavir vishwo mahaa tejaa raktassarva bhavod bhavah
Nakshatra graha taaraanaam adhipo vishva bhaavanah
Tejasaamapi tejasvee dvaadashaatman namostute
Namah poorvaaya giraye paschimaayaadraye namah
Jyotirganaanaam pataye dinaadhipataye namah
Jayaaya jaya bhadraaya haryashvaaya namo namah
Namo namah sahasraamsho aadityaaya namo namah
Nama ugraaya veeraaya saarangaaya namo namah
Namah padma prabodhaaya maartaandaaya namo namah
Brahmeshaanaachyuteshaaya sooryaayaaditya varchase
Bhaasvate sarva bhakshaaya roudraaya vapushe namah
Tamoghnaaya himaghnaaya shatrughnaaya mitaatmane
Kritaghaghnaaya devaaya jyotishaam pataye namah
Tapta chaameekaraabhaaya vahnaye vishwa karmane
Namastamobhi nighnaaya ruchaye loka saakshine
Naashayatyesha vai bhootam tadeva srijati prabhuh
Paayatyesha tapatyesha varshatyesha gabhastibhih
Esha supteshu jaagarti bhooteshu pari nishthitah
Esha chaivaagni hotrancha phalam chivaagni hotrinaam
Vedaashcha kratavashchaiva kratoonaam phalameva cha
Yaani krityaani lokeshu sarva esha ravih prabhuh
Phalasruthi :
Enam aapatsu krichchreshu kaantaareshu bhayeshu cha
Keertayan purushah kashchin naavaseedati raaghava
Poojayasvaina mekaagro deva devam jagatpatim
Etat trigunitam japtvaa yuddheshu vijayishyasi
Asmin kshane mahaa baaho raavanam tvam vadhishyasi
Evamuktvaa tadaagastyo jagaama cha yathaagatam
Etachchrutvaa mahaa tejaa nashta shoko bhavattadaa
Dhaarayaamaasa supreeto raghavah prayataatmavaan
Aadityam prekshya japtvaa tu param harshamavaaptavaan
Triraachamya shuchir bhootvaa dhanu raadaaya veeryavaan
Raavanam prekshya hirshtaatmaa yuddhaaya samupaagamat
Sarva yatnena mahataa vadhe tasya dhrito bhavat
Atha ravi ravadannirikshya raamam
mudita manaah paramam prahrishyamaanah
Nishi chara pati samkshayam viditvaa
suragana madhyagato vachastvareti
Iti Aarshe Srimad Ramaayane yuddha kaande Aaditya Hridaya Stotram naama saptottara shata tamah sargah samaaptah

Discover more from Speaking Data

Subscribe to get the latest posts to your email.

Leave a Reply